B 81-18 Hastāmalakastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 81/18
Title: Hastāmalakastotra
Dimensions: 16 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1064
Remarks:
Reel No. B 81-18 Inventory No. 23584
Title Hastāmalakasaṃvāda
Author Śaṃkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.0 x 9.0 cm
Folios 5
Lines per Folio 5
Foliation figures on lower right hand margin of the verso, beneath the word: Rāmaḥ
Place of Deposit NAK
Accession No. 4/1064
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || || śrīśaṃkarācāryovāca ||
ka(2)s tvaṃ śiśo kasya kutosi gaṃtā
kiṃ nāma te tvaṃ kuta(3) āgatosi ||
etad vada tvaṃ mama suprasiddhaṃ
mat prītaye(4) prīti vibarddhanosi || 1 ||
hastāmalaka uvāca ||
nā(5)haṃ manuṣyo na ca deva yakṣo
na brāhmaṇakṣatriyavaiśya(1)śūdrāḥ
na brahmacārī na gṛhī vanastho
bhikṣur na cā(2)haṃ nijabodharūpaḥ || 2 || (fol. 1v1–2r2)
End
samasteṣu vastusv anusyū(2)tam ekaṃ
samastāni vastūni yaṃ na spṛśaṃti
viyadva(3)t sadā sudhamakṣaccha (!) svarūpaṃ(!)
sa nityopalabdhiḥ sva(4)rūpoham ātmā || 13 ||(!)
upādhau yathā bhedatā sanma(5)ṇīnāṃ
tathā bhedatā buddhibhedeṣu tepi
yathā caṃdra(1)kānāṃ jale caṃcalatvaṃ
tathā caṃcalatvaṇ tavāpīha(2) viṣṇōḥ || 14 || (fol. 5r1–5 and 5v2)
Colophon
iti śrīmac chaṃkarācāryya hastā(ma)(3)laka saṃvādastotra mūlavedāṃta saṃpūṇam || (!) śubham (fol. 5v2–3)
Microfilm Details
Reel No. B 81/18
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 16-09-2004
Bibliography