B 81-18 Hastāmalakastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 81/18
Title: Hastāmalakastotra
Dimensions: 16 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1064
Remarks:


Reel No. B 81-18 Inventory No. 23584

Title Hastāmalakasaṃvāda

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 9.0 cm

Folios 5

Lines per Folio 5

Foliation figures on lower right hand margin of the verso, beneath the word: Rāmaḥ

Place of Deposit NAK

Accession No. 4/1064

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || śrīśaṃkarācāryovāca ||

ka(2)s tvaṃ śiśo kasya kutosi gaṃtā

kiṃ nāma te tvaṃ kuta(3) āgatosi ||

etad vada tvaṃ mama suprasiddhaṃ

mat prītaye(4) prīti vibarddhanosi || 1 ||

hastāmalaka uvāca ||

nā(5)haṃ manuṣyo na ca deva yakṣo

na brāhmaṇakṣatriyavaiśya(1)śūdrāḥ

na brahmacārī na gṛhī vanastho

bhikṣur na cā(2)haṃ nijabodharūpaḥ || 2 || (fol. 1v1–2r2)

End

samasteṣu vastusv anusyū(2)tam ekaṃ

samastāni vastūni yaṃ na spṛśaṃti

viyadva(3)t sadā sudhamakṣaccha (!) svarūpaṃ(!)

sa nityopalabdhiḥ sva(4)rūpoham ātmā  || 13 ||(!)

upādhau yathā bhedatā sanma(5)ṇīnāṃ

tathā bhedatā buddhibhedeṣu tepi

yathā caṃdra(1)kānāṃ jale caṃcalatvaṃ

tathā caṃcalatvaṇ tavāpīha(2) viṣṇōḥ || 14 || (fol. 5r1–5 and 5v2)

Colophon

iti śrīmac chaṃkarācāryya hastā(ma)(3)laka saṃvādastotra mūlavedāṃta saṃpūṇam || (!) śubham (fol. 5v2–3)

Microfilm Details

Reel No. B 81/18

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-09-2004

Bibliography